सुबन्तावली ?भयत्रातृ

Roma

पुमान्एकद्विबहु
प्रथमाभयत्राता भयत्रातारौ भयत्रातारः
सम्बोधनम्भयत्रातः भयत्रातारौ भयत्रातारः
द्वितीयाभयत्रातारम् भयत्रातारौ भयत्रातॄन्
तृतीयाभयत्रात्रा भयत्रातृभ्याम् भयत्रातृभिः
चतुर्थीभयत्रात्रे भयत्रातृभ्याम् भयत्रातृभ्यः
पञ्चमीभयत्रातुः भयत्रातृभ्याम् भयत्रातृभ्यः
षष्ठीभयत्रातुः भयत्रात्रोः भयत्रातॄणाम्
सप्तमीभयत्रातरि भयत्रात्रोः भयत्रातृषु

समास भयत्रातृ

अव्यय ॰भयत्रातृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria