Declension table of ?bhayasthāna

Deva

NeuterSingularDualPlural
Nominativebhayasthānam bhayasthāne bhayasthānāni
Vocativebhayasthāna bhayasthāne bhayasthānāni
Accusativebhayasthānam bhayasthāne bhayasthānāni
Instrumentalbhayasthānena bhayasthānābhyām bhayasthānaiḥ
Dativebhayasthānāya bhayasthānābhyām bhayasthānebhyaḥ
Ablativebhayasthānāt bhayasthānābhyām bhayasthānebhyaḥ
Genitivebhayasthānasya bhayasthānayoḥ bhayasthānānām
Locativebhayasthāne bhayasthānayoḥ bhayasthāneṣu

Compound bhayasthāna -

Adverb -bhayasthānam -bhayasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria