सुबन्तावली ?भयस्थान

Roma

नपुंसकम्एकद्विबहु
प्रथमाभयस्थानम् भयस्थाने भयस्थानानि
सम्बोधनम्भयस्थान भयस्थाने भयस्थानानि
द्वितीयाभयस्थानम् भयस्थाने भयस्थानानि
तृतीयाभयस्थानेन भयस्थानाभ्याम् भयस्थानैः
चतुर्थीभयस्थानाय भयस्थानाभ्याम् भयस्थानेभ्यः
पञ्चमीभयस्थानात् भयस्थानाभ्याम् भयस्थानेभ्यः
षष्ठीभयस्थानस्य भयस्थानयोः भयस्थानानाम्
सप्तमीभयस्थाने भयस्थानयोः भयस्थानेषु

समास भयस्थान

अव्यय ॰भयस्थानम् ॰भयस्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria