Declension table of ?bhayasaṃhṛṣṭaromaṇā

Deva

FeminineSingularDualPlural
Nominativebhayasaṃhṛṣṭaromaṇā bhayasaṃhṛṣṭaromaṇe bhayasaṃhṛṣṭaromaṇāḥ
Vocativebhayasaṃhṛṣṭaromaṇe bhayasaṃhṛṣṭaromaṇe bhayasaṃhṛṣṭaromaṇāḥ
Accusativebhayasaṃhṛṣṭaromaṇām bhayasaṃhṛṣṭaromaṇe bhayasaṃhṛṣṭaromaṇāḥ
Instrumentalbhayasaṃhṛṣṭaromaṇayā bhayasaṃhṛṣṭaromaṇābhyām bhayasaṃhṛṣṭaromaṇābhiḥ
Dativebhayasaṃhṛṣṭaromaṇāyai bhayasaṃhṛṣṭaromaṇābhyām bhayasaṃhṛṣṭaromaṇābhyaḥ
Ablativebhayasaṃhṛṣṭaromaṇāyāḥ bhayasaṃhṛṣṭaromaṇābhyām bhayasaṃhṛṣṭaromaṇābhyaḥ
Genitivebhayasaṃhṛṣṭaromaṇāyāḥ bhayasaṃhṛṣṭaromaṇayoḥ bhayasaṃhṛṣṭaromaṇānām
Locativebhayasaṃhṛṣṭaromaṇāyām bhayasaṃhṛṣṭaromaṇayoḥ bhayasaṃhṛṣṭaromaṇāsu

Adverb -bhayasaṃhṛṣṭaromaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria