सुबन्तावली ?भयसंहृष्टरोमणा

Roma

स्त्रीएकद्विबहु
प्रथमाभयसंहृष्टरोमणा भयसंहृष्टरोमणे भयसंहृष्टरोमणाः
सम्बोधनम्भयसंहृष्टरोमणे भयसंहृष्टरोमणे भयसंहृष्टरोमणाः
द्वितीयाभयसंहृष्टरोमणाम् भयसंहृष्टरोमणे भयसंहृष्टरोमणाः
तृतीयाभयसंहृष्टरोमणया भयसंहृष्टरोमणाभ्याम् भयसंहृष्टरोमणाभिः
चतुर्थीभयसंहृष्टरोमणायै भयसंहृष्टरोमणाभ्याम् भयसंहृष्टरोमणाभ्यः
पञ्चमीभयसंहृष्टरोमणायाः भयसंहृष्टरोमणाभ्याम् भयसंहृष्टरोमणाभ्यः
षष्ठीभयसंहृष्टरोमणायाः भयसंहृष्टरोमणयोः भयसंहृष्टरोमणानाम्
सप्तमीभयसंहृष्टरोमणायाम् भयसंहृष्टरोमणयोः भयसंहृष्टरोमणासु

अव्यय ॰भयसंहृष्टरोमणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria