Declension table of ?bhayanāśana

Deva

MasculineSingularDualPlural
Nominativebhayanāśanaḥ bhayanāśanau bhayanāśanāḥ
Vocativebhayanāśana bhayanāśanau bhayanāśanāḥ
Accusativebhayanāśanam bhayanāśanau bhayanāśanān
Instrumentalbhayanāśanena bhayanāśanābhyām bhayanāśanaiḥ bhayanāśanebhiḥ
Dativebhayanāśanāya bhayanāśanābhyām bhayanāśanebhyaḥ
Ablativebhayanāśanāt bhayanāśanābhyām bhayanāśanebhyaḥ
Genitivebhayanāśanasya bhayanāśanayoḥ bhayanāśanānām
Locativebhayanāśane bhayanāśanayoḥ bhayanāśaneṣu

Compound bhayanāśana -

Adverb -bhayanāśanam -bhayanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria