सुबन्तावली ?भयनाशन

Roma

पुमान्एकद्विबहु
प्रथमाभयनाशनः भयनाशनौ भयनाशनाः
सम्बोधनम्भयनाशन भयनाशनौ भयनाशनाः
द्वितीयाभयनाशनम् भयनाशनौ भयनाशनान्
तृतीयाभयनाशनेन भयनाशनाभ्याम् भयनाशनैः भयनाशनेभिः
चतुर्थीभयनाशनाय भयनाशनाभ्याम् भयनाशनेभ्यः
पञ्चमीभयनाशनात् भयनाशनाभ्याम् भयनाशनेभ्यः
षष्ठीभयनाशनस्य भयनाशनयोः भयनाशनानाम्
सप्तमीभयनाशने भयनाशनयोः भयनाशनेषु

समास भयनाशन

अव्यय ॰भयनाशनम् ॰भयनाशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria