Declension table of ?bhayadāna

Deva

NeuterSingularDualPlural
Nominativebhayadānam bhayadāne bhayadānāni
Vocativebhayadāna bhayadāne bhayadānāni
Accusativebhayadānam bhayadāne bhayadānāni
Instrumentalbhayadānena bhayadānābhyām bhayadānaiḥ
Dativebhayadānāya bhayadānābhyām bhayadānebhyaḥ
Ablativebhayadānāt bhayadānābhyām bhayadānebhyaḥ
Genitivebhayadānasya bhayadānayoḥ bhayadānānām
Locativebhayadāne bhayadānayoḥ bhayadāneṣu

Compound bhayadāna -

Adverb -bhayadānam -bhayadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria