सुबन्तावली ?भयदान

Roma

नपुंसकम्एकद्विबहु
प्रथमाभयदानम् भयदाने भयदानानि
सम्बोधनम्भयदान भयदाने भयदानानि
द्वितीयाभयदानम् भयदाने भयदानानि
तृतीयाभयदानेन भयदानाभ्याम् भयदानैः
चतुर्थीभयदानाय भयदानाभ्याम् भयदानेभ्यः
पञ्चमीभयदानात् भयदानाभ्याम् भयदानेभ्यः
षष्ठीभयदानस्य भयदानयोः भयदानानाम्
सप्तमीभयदाने भयदानयोः भयदानेषु

समास भयदान

अव्यय ॰भयदानम् ॰भयदानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria