Declension table of ?bhayada

Deva

MasculineSingularDualPlural
Nominativebhayadaḥ bhayadau bhayadāḥ
Vocativebhayada bhayadau bhayadāḥ
Accusativebhayadam bhayadau bhayadān
Instrumentalbhayadena bhayadābhyām bhayadaiḥ bhayadebhiḥ
Dativebhayadāya bhayadābhyām bhayadebhyaḥ
Ablativebhayadāt bhayadābhyām bhayadebhyaḥ
Genitivebhayadasya bhayadayoḥ bhayadānām
Locativebhayade bhayadayoḥ bhayadeṣu

Compound bhayada -

Adverb -bhayadam -bhayadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria