सुबन्तावली ?भयद

Roma

पुमान्एकद्विबहु
प्रथमाभयदः भयदौ भयदाः
सम्बोधनम्भयद भयदौ भयदाः
द्वितीयाभयदम् भयदौ भयदान्
तृतीयाभयदेन भयदाभ्याम् भयदैः भयदेभिः
चतुर्थीभयदाय भयदाभ्याम् भयदेभ्यः
पञ्चमीभयदात् भयदाभ्याम् भयदेभ्यः
षष्ठीभयदस्य भयदयोः भयदानाम्
सप्तमीभयदे भयदयोः भयदेषु

समास भयद

अव्यय ॰भयदम् ॰भयदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria