Declension table of ?bhayabhraṣṭa

Deva

NeuterSingularDualPlural
Nominativebhayabhraṣṭam bhayabhraṣṭe bhayabhraṣṭāni
Vocativebhayabhraṣṭa bhayabhraṣṭe bhayabhraṣṭāni
Accusativebhayabhraṣṭam bhayabhraṣṭe bhayabhraṣṭāni
Instrumentalbhayabhraṣṭena bhayabhraṣṭābhyām bhayabhraṣṭaiḥ
Dativebhayabhraṣṭāya bhayabhraṣṭābhyām bhayabhraṣṭebhyaḥ
Ablativebhayabhraṣṭāt bhayabhraṣṭābhyām bhayabhraṣṭebhyaḥ
Genitivebhayabhraṣṭasya bhayabhraṣṭayoḥ bhayabhraṣṭānām
Locativebhayabhraṣṭe bhayabhraṣṭayoḥ bhayabhraṣṭeṣu

Compound bhayabhraṣṭa -

Adverb -bhayabhraṣṭam -bhayabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria