सुबन्तावली ?भयभ्रष्ट

Roma

नपुंसकम्एकद्विबहु
प्रथमाभयभ्रष्टम् भयभ्रष्टे भयभ्रष्टानि
सम्बोधनम्भयभ्रष्ट भयभ्रष्टे भयभ्रष्टानि
द्वितीयाभयभ्रष्टम् भयभ्रष्टे भयभ्रष्टानि
तृतीयाभयभ्रष्टेन भयभ्रष्टाभ्याम् भयभ्रष्टैः
चतुर्थीभयभ्रष्टाय भयभ्रष्टाभ्याम् भयभ्रष्टेभ्यः
पञ्चमीभयभ्रष्टात् भयभ्रष्टाभ्याम् भयभ्रष्टेभ्यः
षष्ठीभयभ्रष्टस्य भयभ्रष्टयोः भयभ्रष्टानाम्
सप्तमीभयभ्रष्टे भयभ्रष्टयोः भयभ्रष्टेषु

समास भयभ्रष्ट

अव्यय ॰भयभ्रष्टम् ॰भयभ्रष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria