Declension table of ?bhayaḍiṇḍima

Deva

MasculineSingularDualPlural
Nominativebhayaḍiṇḍimaḥ bhayaḍiṇḍimau bhayaḍiṇḍimāḥ
Vocativebhayaḍiṇḍima bhayaḍiṇḍimau bhayaḍiṇḍimāḥ
Accusativebhayaḍiṇḍimam bhayaḍiṇḍimau bhayaḍiṇḍimān
Instrumentalbhayaḍiṇḍimena bhayaḍiṇḍimābhyām bhayaḍiṇḍimaiḥ bhayaḍiṇḍimebhiḥ
Dativebhayaḍiṇḍimāya bhayaḍiṇḍimābhyām bhayaḍiṇḍimebhyaḥ
Ablativebhayaḍiṇḍimāt bhayaḍiṇḍimābhyām bhayaḍiṇḍimebhyaḥ
Genitivebhayaḍiṇḍimasya bhayaḍiṇḍimayoḥ bhayaḍiṇḍimānām
Locativebhayaḍiṇḍime bhayaḍiṇḍimayoḥ bhayaḍiṇḍimeṣu

Compound bhayaḍiṇḍima -

Adverb -bhayaḍiṇḍimam -bhayaḍiṇḍimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria