सुबन्तावली ?भयडिण्डिम

Roma

पुमान्एकद्विबहु
प्रथमाभयडिण्डिमः भयडिण्डिमौ भयडिण्डिमाः
सम्बोधनम्भयडिण्डिम भयडिण्डिमौ भयडिण्डिमाः
द्वितीयाभयडिण्डिमम् भयडिण्डिमौ भयडिण्डिमान्
तृतीयाभयडिण्डिमेन भयडिण्डिमाभ्याम् भयडिण्डिमैः भयडिण्डिमेभिः
चतुर्थीभयडिण्डिमाय भयडिण्डिमाभ्याम् भयडिण्डिमेभ्यः
पञ्चमीभयडिण्डिमात् भयडिण्डिमाभ्याम् भयडिण्डिमेभ्यः
षष्ठीभयडिण्डिमस्य भयडिण्डिमयोः भयडिण्डिमानाम्
सप्तमीभयडिण्डिमे भयडिण्डिमयोः भयडिण्डिमेषु

समास भयडिण्डिम

अव्यय ॰भयडिण्डिमम् ॰भयडिण्डिमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria