Declension table of ?bhaviṣyadvaktṛ

Deva

MasculineSingularDualPlural
Nominativebhaviṣyadvaktā bhaviṣyadvaktārau bhaviṣyadvaktāraḥ
Vocativebhaviṣyadvaktaḥ bhaviṣyadvaktārau bhaviṣyadvaktāraḥ
Accusativebhaviṣyadvaktāram bhaviṣyadvaktārau bhaviṣyadvaktṝn
Instrumentalbhaviṣyadvaktrā bhaviṣyadvaktṛbhyām bhaviṣyadvaktṛbhiḥ
Dativebhaviṣyadvaktre bhaviṣyadvaktṛbhyām bhaviṣyadvaktṛbhyaḥ
Ablativebhaviṣyadvaktuḥ bhaviṣyadvaktṛbhyām bhaviṣyadvaktṛbhyaḥ
Genitivebhaviṣyadvaktuḥ bhaviṣyadvaktroḥ bhaviṣyadvaktṝṇām
Locativebhaviṣyadvaktari bhaviṣyadvaktroḥ bhaviṣyadvaktṛṣu

Compound bhaviṣyadvaktṛ -

Adverb -bhaviṣyadvaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria