सुबन्तावली ?भविष्यद्वक्तृ

Roma

पुमान्एकद्विबहु
प्रथमाभविष्यद्वक्ता भविष्यद्वक्तारौ भविष्यद्वक्तारः
सम्बोधनम्भविष्यद्वक्तः भविष्यद्वक्तारौ भविष्यद्वक्तारः
द्वितीयाभविष्यद्वक्तारम् भविष्यद्वक्तारौ भविष्यद्वक्तॄन्
तृतीयाभविष्यद्वक्त्रा भविष्यद्वक्तृभ्याम् भविष्यद्वक्तृभिः
चतुर्थीभविष्यद्वक्त्रे भविष्यद्वक्तृभ्याम् भविष्यद्वक्तृभ्यः
पञ्चमीभविष्यद्वक्तुः भविष्यद्वक्तृभ्याम् भविष्यद्वक्तृभ्यः
षष्ठीभविष्यद्वक्तुः भविष्यद्वक्त्रोः भविष्यद्वक्तॄणाम्
सप्तमीभविष्यद्वक्तरि भविष्यद्वक्त्रोः भविष्यद्वक्तृषु

समास भविष्यद्वक्तृ

अव्यय ॰भविष्यद्वक्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria