Declension table of ?bhavaśarman

Deva

MasculineSingularDualPlural
Nominativebhavaśarmā bhavaśarmāṇau bhavaśarmāṇaḥ
Vocativebhavaśarman bhavaśarmāṇau bhavaśarmāṇaḥ
Accusativebhavaśarmāṇam bhavaśarmāṇau bhavaśarmaṇaḥ
Instrumentalbhavaśarmaṇā bhavaśarmabhyām bhavaśarmabhiḥ
Dativebhavaśarmaṇe bhavaśarmabhyām bhavaśarmabhyaḥ
Ablativebhavaśarmaṇaḥ bhavaśarmabhyām bhavaśarmabhyaḥ
Genitivebhavaśarmaṇaḥ bhavaśarmaṇoḥ bhavaśarmaṇām
Locativebhavaśarmaṇi bhavaśarmaṇoḥ bhavaśarmasu

Compound bhavaśarma -

Adverb -bhavaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria