सुबन्तावली ?भवशर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाभवशर्मा भवशर्माणौ भवशर्माणः
सम्बोधनम्भवशर्मन् भवशर्माणौ भवशर्माणः
द्वितीयाभवशर्माणम् भवशर्माणौ भवशर्मणः
तृतीयाभवशर्मणा भवशर्मभ्याम् भवशर्मभिः
चतुर्थीभवशर्मणे भवशर्मभ्याम् भवशर्मभ्यः
पञ्चमीभवशर्मणः भवशर्मभ्याम् भवशर्मभ्यः
षष्ठीभवशर्मणः भवशर्मणोः भवशर्मणाम्
सप्तमीभवशर्मणि भवशर्मणोः भवशर्मसु

समास भवशर्म

अव्यय ॰भवशर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria