Declension table of ?bhavatpūrvā

Deva

FeminineSingularDualPlural
Nominativebhavatpūrvā bhavatpūrve bhavatpūrvāḥ
Vocativebhavatpūrve bhavatpūrve bhavatpūrvāḥ
Accusativebhavatpūrvām bhavatpūrve bhavatpūrvāḥ
Instrumentalbhavatpūrvayā bhavatpūrvābhyām bhavatpūrvābhiḥ
Dativebhavatpūrvāyai bhavatpūrvābhyām bhavatpūrvābhyaḥ
Ablativebhavatpūrvāyāḥ bhavatpūrvābhyām bhavatpūrvābhyaḥ
Genitivebhavatpūrvāyāḥ bhavatpūrvayoḥ bhavatpūrvāṇām
Locativebhavatpūrvāyām bhavatpūrvayoḥ bhavatpūrvāsu

Adverb -bhavatpūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria