सुबन्तावली ?भवत्पूर्वा

Roma

स्त्रीएकद्विबहु
प्रथमाभवत्पूर्वा भवत्पूर्वे भवत्पूर्वाः
सम्बोधनम्भवत्पूर्वे भवत्पूर्वे भवत्पूर्वाः
द्वितीयाभवत्पूर्वाम् भवत्पूर्वे भवत्पूर्वाः
तृतीयाभवत्पूर्वया भवत्पूर्वाभ्याम् भवत्पूर्वाभिः
चतुर्थीभवत्पूर्वायै भवत्पूर्वाभ्याम् भवत्पूर्वाभ्यः
पञ्चमीभवत्पूर्वायाः भवत्पूर्वाभ्याम् भवत्पूर्वाभ्यः
षष्ठीभवत्पूर्वायाः भवत्पूर्वयोः भवत्पूर्वाणाम्
सप्तमीभवत्पूर्वायाम् भवत्पूर्वयोः भवत्पूर्वासु

अव्यय ॰भवत्पूर्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria