Declension table of ?bhavasāra

Deva

MasculineSingularDualPlural
Nominativebhavasāraḥ bhavasārau bhavasārāḥ
Vocativebhavasāra bhavasārau bhavasārāḥ
Accusativebhavasāram bhavasārau bhavasārān
Instrumentalbhavasāreṇa bhavasārābhyām bhavasāraiḥ bhavasārebhiḥ
Dativebhavasārāya bhavasārābhyām bhavasārebhyaḥ
Ablativebhavasārāt bhavasārābhyām bhavasārebhyaḥ
Genitivebhavasārasya bhavasārayoḥ bhavasārāṇām
Locativebhavasāre bhavasārayoḥ bhavasāreṣu

Compound bhavasāra -

Adverb -bhavasāram -bhavasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria