सुबन्तावली ?भवसार

Roma

पुमान्एकद्विबहु
प्रथमाभवसारः भवसारौ भवसाराः
सम्बोधनम्भवसार भवसारौ भवसाराः
द्वितीयाभवसारम् भवसारौ भवसारान्
तृतीयाभवसारेण भवसाराभ्याम् भवसारैः भवसारेभिः
चतुर्थीभवसाराय भवसाराभ्याम् भवसारेभ्यः
पञ्चमीभवसारात् भवसाराभ्याम् भवसारेभ्यः
षष्ठीभवसारस्य भवसारयोः भवसाराणाम्
सप्तमीभवसारे भवसारयोः भवसारेषु

समास भवसार

अव्यय ॰भवसारम् ॰भवसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria