Declension table of ?bhavasāgara

Deva

MasculineSingularDualPlural
Nominativebhavasāgaraḥ bhavasāgarau bhavasāgarāḥ
Vocativebhavasāgara bhavasāgarau bhavasāgarāḥ
Accusativebhavasāgaram bhavasāgarau bhavasāgarān
Instrumentalbhavasāgareṇa bhavasāgarābhyām bhavasāgaraiḥ bhavasāgarebhiḥ
Dativebhavasāgarāya bhavasāgarābhyām bhavasāgarebhyaḥ
Ablativebhavasāgarāt bhavasāgarābhyām bhavasāgarebhyaḥ
Genitivebhavasāgarasya bhavasāgarayoḥ bhavasāgarāṇām
Locativebhavasāgare bhavasāgarayoḥ bhavasāgareṣu

Compound bhavasāgara -

Adverb -bhavasāgaram -bhavasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria