सुबन्तावली ?भवसागर

Roma

पुमान्एकद्विबहु
प्रथमाभवसागरः भवसागरौ भवसागराः
सम्बोधनम्भवसागर भवसागरौ भवसागराः
द्वितीयाभवसागरम् भवसागरौ भवसागरान्
तृतीयाभवसागरेण भवसागराभ्याम् भवसागरैः भवसागरेभिः
चतुर्थीभवसागराय भवसागराभ्याम् भवसागरेभ्यः
पञ्चमीभवसागरात् भवसागराभ्याम् भवसागरेभ्यः
षष्ठीभवसागरस्य भवसागरयोः भवसागराणाम्
सप्तमीभवसागरे भवसागरयोः भवसागरेषु

समास भवसागर

अव्यय ॰भवसागरम् ॰भवसागरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria