Declension table of ?bhavasantati

Deva

FeminineSingularDualPlural
Nominativebhavasantatiḥ bhavasantatī bhavasantatayaḥ
Vocativebhavasantate bhavasantatī bhavasantatayaḥ
Accusativebhavasantatim bhavasantatī bhavasantatīḥ
Instrumentalbhavasantatyā bhavasantatibhyām bhavasantatibhiḥ
Dativebhavasantatyai bhavasantataye bhavasantatibhyām bhavasantatibhyaḥ
Ablativebhavasantatyāḥ bhavasantateḥ bhavasantatibhyām bhavasantatibhyaḥ
Genitivebhavasantatyāḥ bhavasantateḥ bhavasantatyoḥ bhavasantatīnām
Locativebhavasantatyām bhavasantatau bhavasantatyoḥ bhavasantatiṣu

Compound bhavasantati -

Adverb -bhavasantati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria