सुबन्तावली ?भवसन्तति

Roma

स्त्रीएकद्विबहु
प्रथमाभवसन्ततिः भवसन्तती भवसन्ततयः
सम्बोधनम्भवसन्तते भवसन्तती भवसन्ततयः
द्वितीयाभवसन्ततिम् भवसन्तती भवसन्ततीः
तृतीयाभवसन्तत्या भवसन्ततिभ्याम् भवसन्ततिभिः
चतुर्थीभवसन्तत्यै भवसन्ततये भवसन्ततिभ्याम् भवसन्ततिभ्यः
पञ्चमीभवसन्तत्याः भवसन्ततेः भवसन्ततिभ्याम् भवसन्ततिभ्यः
षष्ठीभवसन्तत्याः भवसन्ततेः भवसन्तत्योः भवसन्ततीनाम्
सप्तमीभवसन्तत्याम् भवसन्ततौ भवसन्तत्योः भवसन्ततिषु

समास भवसन्तति

अव्यय ॰भवसन्तति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria