Declension table of ?bhavarga

Deva

MasculineSingularDualPlural
Nominativebhavargaḥ bhavargau bhavargāḥ
Vocativebhavarga bhavargau bhavargāḥ
Accusativebhavargam bhavargau bhavargān
Instrumentalbhavargeṇa bhavargābhyām bhavargaiḥ bhavargebhiḥ
Dativebhavargāya bhavargābhyām bhavargebhyaḥ
Ablativebhavargāt bhavargābhyām bhavargebhyaḥ
Genitivebhavargasya bhavargayoḥ bhavargāṇām
Locativebhavarge bhavargayoḥ bhavargeṣu

Compound bhavarga -

Adverb -bhavargam -bhavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria