सुबन्तावली ?भवर्ग

Roma

पुमान्एकद्विबहु
प्रथमाभवर्गः भवर्गौ भवर्गाः
सम्बोधनम्भवर्ग भवर्गौ भवर्गाः
द्वितीयाभवर्गम् भवर्गौ भवर्गान्
तृतीयाभवर्गेण भवर्गाभ्याम् भवर्गैः भवर्गेभिः
चतुर्थीभवर्गाय भवर्गाभ्याम् भवर्गेभ्यः
पञ्चमीभवर्गात् भवर्गाभ्याम् भवर्गेभ्यः
षष्ठीभवर्गस्य भवर्गयोः भवर्गाणाम्
सप्तमीभवर्गे भवर्गयोः भवर्गेषु

समास भवर्ग

अव्यय ॰भवर्गम् ॰भवर्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria