Declension table of ?bhavanigaḍanibandhavināśin

Deva

NeuterSingularDualPlural
Nominativebhavanigaḍanibandhavināśi bhavanigaḍanibandhavināśinī bhavanigaḍanibandhavināśīni
Vocativebhavanigaḍanibandhavināśin bhavanigaḍanibandhavināśi bhavanigaḍanibandhavināśinī bhavanigaḍanibandhavināśīni
Accusativebhavanigaḍanibandhavināśi bhavanigaḍanibandhavināśinī bhavanigaḍanibandhavināśīni
Instrumentalbhavanigaḍanibandhavināśinā bhavanigaḍanibandhavināśibhyām bhavanigaḍanibandhavināśibhiḥ
Dativebhavanigaḍanibandhavināśine bhavanigaḍanibandhavināśibhyām bhavanigaḍanibandhavināśibhyaḥ
Ablativebhavanigaḍanibandhavināśinaḥ bhavanigaḍanibandhavināśibhyām bhavanigaḍanibandhavināśibhyaḥ
Genitivebhavanigaḍanibandhavināśinaḥ bhavanigaḍanibandhavināśinoḥ bhavanigaḍanibandhavināśinām
Locativebhavanigaḍanibandhavināśini bhavanigaḍanibandhavināśinoḥ bhavanigaḍanibandhavināśiṣu

Compound bhavanigaḍanibandhavināśi -

Adverb -bhavanigaḍanibandhavināśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria