सुबन्तावली ?भवनिगडनिबन्धविनाशिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाभवनिगडनिबन्धविनाशि भवनिगडनिबन्धविनाशिनी भवनिगडनिबन्धविनाशीनि
सम्बोधनम्भवनिगडनिबन्धविनाशिन् भवनिगडनिबन्धविनाशि भवनिगडनिबन्धविनाशिनी भवनिगडनिबन्धविनाशीनि
द्वितीयाभवनिगडनिबन्धविनाशि भवनिगडनिबन्धविनाशिनी भवनिगडनिबन्धविनाशीनि
तृतीयाभवनिगडनिबन्धविनाशिना भवनिगडनिबन्धविनाशिभ्याम् भवनिगडनिबन्धविनाशिभिः
चतुर्थीभवनिगडनिबन्धविनाशिने भवनिगडनिबन्धविनाशिभ्याम् भवनिगडनिबन्धविनाशिभ्यः
पञ्चमीभवनिगडनिबन्धविनाशिनः भवनिगडनिबन्धविनाशिभ्याम् भवनिगडनिबन्धविनाशिभ्यः
षष्ठीभवनिगडनिबन्धविनाशिनः भवनिगडनिबन्धविनाशिनोः भवनिगडनिबन्धविनाशिनाम्
सप्तमीभवनिगडनिबन्धविनाशिनि भवनिगडनिबन्धविनाशिनोः भवनिगडनिबन्धविनाशिषु

समास भवनिगडनिबन्धविनाशि

अव्यय ॰भवनिगडनिबन्धविनाशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria