Declension table of ?bhavamocana

Deva

MasculineSingularDualPlural
Nominativebhavamocanaḥ bhavamocanau bhavamocanāḥ
Vocativebhavamocana bhavamocanau bhavamocanāḥ
Accusativebhavamocanam bhavamocanau bhavamocanān
Instrumentalbhavamocanena bhavamocanābhyām bhavamocanaiḥ bhavamocanebhiḥ
Dativebhavamocanāya bhavamocanābhyām bhavamocanebhyaḥ
Ablativebhavamocanāt bhavamocanābhyām bhavamocanebhyaḥ
Genitivebhavamocanasya bhavamocanayoḥ bhavamocanānām
Locativebhavamocane bhavamocanayoḥ bhavamocaneṣu

Compound bhavamocana -

Adverb -bhavamocanam -bhavamocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria