सुबन्तावली ?भवमोचन

Roma

पुमान्एकद्विबहु
प्रथमाभवमोचनः भवमोचनौ भवमोचनाः
सम्बोधनम्भवमोचन भवमोचनौ भवमोचनाः
द्वितीयाभवमोचनम् भवमोचनौ भवमोचनान्
तृतीयाभवमोचनेन भवमोचनाभ्याम् भवमोचनैः भवमोचनेभिः
चतुर्थीभवमोचनाय भवमोचनाभ्याम् भवमोचनेभ्यः
पञ्चमीभवमोचनात् भवमोचनाभ्याम् भवमोचनेभ्यः
षष्ठीभवमोचनस्य भवमोचनयोः भवमोचनानाम्
सप्तमीभवमोचने भवमोचनयोः भवमोचनेषु

समास भवमोचन

अव्यय ॰भवमोचनम् ॰भवमोचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria