Declension table of ?bhavamaya

Deva

NeuterSingularDualPlural
Nominativebhavamayam bhavamaye bhavamayāni
Vocativebhavamaya bhavamaye bhavamayāni
Accusativebhavamayam bhavamaye bhavamayāni
Instrumentalbhavamayena bhavamayābhyām bhavamayaiḥ
Dativebhavamayāya bhavamayābhyām bhavamayebhyaḥ
Ablativebhavamayāt bhavamayābhyām bhavamayebhyaḥ
Genitivebhavamayasya bhavamayayoḥ bhavamayānām
Locativebhavamaye bhavamayayoḥ bhavamayeṣu

Compound bhavamaya -

Adverb -bhavamayam -bhavamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria