सुबन्तावली ?भवमय

Roma

नपुंसकम्एकद्विबहु
प्रथमाभवमयम् भवमये भवमयानि
सम्बोधनम्भवमय भवमये भवमयानि
द्वितीयाभवमयम् भवमये भवमयानि
तृतीयाभवमयेन भवमयाभ्याम् भवमयैः
चतुर्थीभवमयाय भवमयाभ्याम् भवमयेभ्यः
पञ्चमीभवमयात् भवमयाभ्याम् भवमयेभ्यः
षष्ठीभवमयस्य भवमययोः भवमयानाम्
सप्तमीभवमये भवमययोः भवमयेषु

समास भवमय

अव्यय ॰भवमयम् ॰भवमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria