Declension table of ?bhavadvasu

Deva

MasculineSingularDualPlural
Nominativebhavadvasuḥ bhavadvasū bhavadvasavaḥ
Vocativebhavadvaso bhavadvasū bhavadvasavaḥ
Accusativebhavadvasum bhavadvasū bhavadvasūn
Instrumentalbhavadvasunā bhavadvasubhyām bhavadvasubhiḥ
Dativebhavadvasave bhavadvasubhyām bhavadvasubhyaḥ
Ablativebhavadvasoḥ bhavadvasubhyām bhavadvasubhyaḥ
Genitivebhavadvasoḥ bhavadvasvoḥ bhavadvasūnām
Locativebhavadvasau bhavadvasvoḥ bhavadvasuṣu

Compound bhavadvasu -

Adverb -bhavadvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria