सुबन्तावली ?भवद्वसु

Roma

पुमान्एकद्विबहु
प्रथमाभवद्वसुः भवद्वसू भवद्वसवः
सम्बोधनम्भवद्वसो भवद्वसू भवद्वसवः
द्वितीयाभवद्वसुम् भवद्वसू भवद्वसून्
तृतीयाभवद्वसुना भवद्वसुभ्याम् भवद्वसुभिः
चतुर्थीभवद्वसवे भवद्वसुभ्याम् भवद्वसुभ्यः
पञ्चमीभवद्वसोः भवद्वसुभ्याम् भवद्वसुभ्यः
षष्ठीभवद्वसोः भवद्वस्वोः भवद्वसूनाम्
सप्तमीभवद्वसौ भवद्वस्वोः भवद्वसुषु

समास भवद्वसु

अव्यय ॰भवद्वसु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria