Declension table of ?bhavadvacana

Deva

NeuterSingularDualPlural
Nominativebhavadvacanam bhavadvacane bhavadvacanāni
Vocativebhavadvacana bhavadvacane bhavadvacanāni
Accusativebhavadvacanam bhavadvacane bhavadvacanāni
Instrumentalbhavadvacanena bhavadvacanābhyām bhavadvacanaiḥ
Dativebhavadvacanāya bhavadvacanābhyām bhavadvacanebhyaḥ
Ablativebhavadvacanāt bhavadvacanābhyām bhavadvacanebhyaḥ
Genitivebhavadvacanasya bhavadvacanayoḥ bhavadvacanānām
Locativebhavadvacane bhavadvacanayoḥ bhavadvacaneṣu

Compound bhavadvacana -

Adverb -bhavadvacanam -bhavadvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria