सुबन्तावली ?भवद्वचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाभवद्वचनम् भवद्वचने भवद्वचनानि
सम्बोधनम्भवद्वचन भवद्वचने भवद्वचनानि
द्वितीयाभवद्वचनम् भवद्वचने भवद्वचनानि
तृतीयाभवद्वचनेन भवद्वचनाभ्याम् भवद्वचनैः
चतुर्थीभवद्वचनाय भवद्वचनाभ्याम् भवद्वचनेभ्यः
पञ्चमीभवद्वचनात् भवद्वचनाभ्याम् भवद्वचनेभ्यः
षष्ठीभवद्वचनस्य भवद्वचनयोः भवद्वचनानाम्
सप्तमीभवद्वचने भवद्वचनयोः भवद्वचनेषु

समास भवद्वचन

अव्यय ॰भवद्वचनम् ॰भवद्वचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria