Declension table of ?bhavānīprasāda

Deva

MasculineSingularDualPlural
Nominativebhavānīprasādaḥ bhavānīprasādau bhavānīprasādāḥ
Vocativebhavānīprasāda bhavānīprasādau bhavānīprasādāḥ
Accusativebhavānīprasādam bhavānīprasādau bhavānīprasādān
Instrumentalbhavānīprasādena bhavānīprasādābhyām bhavānīprasādaiḥ bhavānīprasādebhiḥ
Dativebhavānīprasādāya bhavānīprasādābhyām bhavānīprasādebhyaḥ
Ablativebhavānīprasādāt bhavānīprasādābhyām bhavānīprasādebhyaḥ
Genitivebhavānīprasādasya bhavānīprasādayoḥ bhavānīprasādānām
Locativebhavānīprasāde bhavānīprasādayoḥ bhavānīprasādeṣu

Compound bhavānīprasāda -

Adverb -bhavānīprasādam -bhavānīprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria