सुबन्तावली ?भवानीप्रसाद

Roma

पुमान्एकद्विबहु
प्रथमाभवानीप्रसादः भवानीप्रसादौ भवानीप्रसादाः
सम्बोधनम्भवानीप्रसाद भवानीप्रसादौ भवानीप्रसादाः
द्वितीयाभवानीप्रसादम् भवानीप्रसादौ भवानीप्रसादान्
तृतीयाभवानीप्रसादेन भवानीप्रसादाभ्याम् भवानीप्रसादैः भवानीप्रसादेभिः
चतुर्थीभवानीप्रसादाय भवानीप्रसादाभ्याम् भवानीप्रसादेभ्यः
पञ्चमीभवानीप्रसादात् भवानीप्रसादाभ्याम् भवानीप्रसादेभ्यः
षष्ठीभवानीप्रसादस्य भवानीप्रसादयोः भवानीप्रसादानाम्
सप्तमीभवानीप्रसादे भवानीप्रसादयोः भवानीप्रसादेषु

समास भवानीप्रसाद

अव्यय ॰भवानीप्रसादम् ॰भवानीप्रसादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria