Declension table of ?bhasmajābālopaniṣad

Deva

FeminineSingularDualPlural
Nominativebhasmajābālopaniṣat bhasmajābālopaniṣadau bhasmajābālopaniṣadaḥ
Vocativebhasmajābālopaniṣat bhasmajābālopaniṣadau bhasmajābālopaniṣadaḥ
Accusativebhasmajābālopaniṣadam bhasmajābālopaniṣadau bhasmajābālopaniṣadaḥ
Instrumentalbhasmajābālopaniṣadā bhasmajābālopaniṣadbhyām bhasmajābālopaniṣadbhiḥ
Dativebhasmajābālopaniṣade bhasmajābālopaniṣadbhyām bhasmajābālopaniṣadbhyaḥ
Ablativebhasmajābālopaniṣadaḥ bhasmajābālopaniṣadbhyām bhasmajābālopaniṣadbhyaḥ
Genitivebhasmajābālopaniṣadaḥ bhasmajābālopaniṣadoḥ bhasmajābālopaniṣadām
Locativebhasmajābālopaniṣadi bhasmajābālopaniṣadoḥ bhasmajābālopaniṣatsu

Compound bhasmajābālopaniṣat -

Adverb -bhasmajābālopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria