सुबन्तावली ?भस्मजाबालोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाभस्मजाबालोपनिषत् भस्मजाबालोपनिषदौ भस्मजाबालोपनिषदः
सम्बोधनम्भस्मजाबालोपनिषत् भस्मजाबालोपनिषदौ भस्मजाबालोपनिषदः
द्वितीयाभस्मजाबालोपनिषदम् भस्मजाबालोपनिषदौ भस्मजाबालोपनिषदः
तृतीयाभस्मजाबालोपनिषदा भस्मजाबालोपनिषद्भ्याम् भस्मजाबालोपनिषद्भिः
चतुर्थीभस्मजाबालोपनिषदे भस्मजाबालोपनिषद्भ्याम् भस्मजाबालोपनिषद्भ्यः
पञ्चमीभस्मजाबालोपनिषदः भस्मजाबालोपनिषद्भ्याम् भस्मजाबालोपनिषद्भ्यः
षष्ठीभस्मजाबालोपनिषदः भस्मजाबालोपनिषदोः भस्मजाबालोपनिषदाम्
सप्तमीभस्मजाबालोपनिषदि भस्मजाबालोपनिषदोः भस्मजाबालोपनिषत्सु

समास भस्मजाबालोपनिषत्

अव्यय ॰भस्मजाबालोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria