Declension table of ?bhasmāvṛtāṅga

Deva

MasculineSingularDualPlural
Nominativebhasmāvṛtāṅgaḥ bhasmāvṛtāṅgau bhasmāvṛtāṅgāḥ
Vocativebhasmāvṛtāṅga bhasmāvṛtāṅgau bhasmāvṛtāṅgāḥ
Accusativebhasmāvṛtāṅgam bhasmāvṛtāṅgau bhasmāvṛtāṅgān
Instrumentalbhasmāvṛtāṅgena bhasmāvṛtāṅgābhyām bhasmāvṛtāṅgaiḥ bhasmāvṛtāṅgebhiḥ
Dativebhasmāvṛtāṅgāya bhasmāvṛtāṅgābhyām bhasmāvṛtāṅgebhyaḥ
Ablativebhasmāvṛtāṅgāt bhasmāvṛtāṅgābhyām bhasmāvṛtāṅgebhyaḥ
Genitivebhasmāvṛtāṅgasya bhasmāvṛtāṅgayoḥ bhasmāvṛtāṅgānām
Locativebhasmāvṛtāṅge bhasmāvṛtāṅgayoḥ bhasmāvṛtāṅgeṣu

Compound bhasmāvṛtāṅga -

Adverb -bhasmāvṛtāṅgam -bhasmāvṛtāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria