सुबन्तावली ?भस्मावृताङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाभस्मावृताङ्गः भस्मावृताङ्गौ भस्मावृताङ्गाः
सम्बोधनम्भस्मावृताङ्ग भस्मावृताङ्गौ भस्मावृताङ्गाः
द्वितीयाभस्मावृताङ्गम् भस्मावृताङ्गौ भस्मावृताङ्गान्
तृतीयाभस्मावृताङ्गेन भस्मावृताङ्गाभ्याम् भस्मावृताङ्गैः भस्मावृताङ्गेभिः
चतुर्थीभस्मावृताङ्गाय भस्मावृताङ्गाभ्याम् भस्मावृताङ्गेभ्यः
पञ्चमीभस्मावृताङ्गात् भस्मावृताङ्गाभ्याम् भस्मावृताङ्गेभ्यः
षष्ठीभस्मावृताङ्गस्य भस्मावृताङ्गयोः भस्मावृताङ्गानाम्
सप्तमीभस्मावृताङ्गे भस्मावृताङ्गयोः भस्मावृताङ्गेषु

समास भस्मावृताङ्ग

अव्यय ॰भस्मावृताङ्गम् ॰भस्मावृताङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria