Declension table of ?bhartṛśokaparītāṅgin

Deva

NeuterSingularDualPlural
Nominativebhartṛśokaparītāṅgi bhartṛśokaparītāṅginī bhartṛśokaparītāṅgīni
Vocativebhartṛśokaparītāṅgin bhartṛśokaparītāṅgi bhartṛśokaparītāṅginī bhartṛśokaparītāṅgīni
Accusativebhartṛśokaparītāṅgi bhartṛśokaparītāṅginī bhartṛśokaparītāṅgīni
Instrumentalbhartṛśokaparītāṅginā bhartṛśokaparītāṅgibhyām bhartṛśokaparītāṅgibhiḥ
Dativebhartṛśokaparītāṅgine bhartṛśokaparītāṅgibhyām bhartṛśokaparītāṅgibhyaḥ
Ablativebhartṛśokaparītāṅginaḥ bhartṛśokaparītāṅgibhyām bhartṛśokaparītāṅgibhyaḥ
Genitivebhartṛśokaparītāṅginaḥ bhartṛśokaparītāṅginoḥ bhartṛśokaparītāṅginām
Locativebhartṛśokaparītāṅgini bhartṛśokaparītāṅginoḥ bhartṛśokaparītāṅgiṣu

Compound bhartṛśokaparītāṅgi -

Adverb -bhartṛśokaparītāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria