सुबन्तावली ?भर्तृशोकपरीताङ्गिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाभर्तृशोकपरीताङ्गि भर्तृशोकपरीताङ्गिनी भर्तृशोकपरीताङ्गीनि
सम्बोधनम्भर्तृशोकपरीताङ्गिन् भर्तृशोकपरीताङ्गि भर्तृशोकपरीताङ्गिनी भर्तृशोकपरीताङ्गीनि
द्वितीयाभर्तृशोकपरीताङ्गि भर्तृशोकपरीताङ्गिनी भर्तृशोकपरीताङ्गीनि
तृतीयाभर्तृशोकपरीताङ्गिना भर्तृशोकपरीताङ्गिभ्याम् भर्तृशोकपरीताङ्गिभिः
चतुर्थीभर्तृशोकपरीताङ्गिने भर्तृशोकपरीताङ्गिभ्याम् भर्तृशोकपरीताङ्गिभ्यः
पञ्चमीभर्तृशोकपरीताङ्गिनः भर्तृशोकपरीताङ्गिभ्याम् भर्तृशोकपरीताङ्गिभ्यः
षष्ठीभर्तृशोकपरीताङ्गिनः भर्तृशोकपरीताङ्गिनोः भर्तृशोकपरीताङ्गिनाम्
सप्तमीभर्तृशोकपरीताङ्गिनि भर्तृशोकपरीताङ्गिनोः भर्तृशोकपरीताङ्गिषु

समास भर्तृशोकपरीताङ्गि

अव्यय ॰भर्तृशोकपरीताङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria