Declension table of ?bhartṛśokābhipīḍitā

Deva

FeminineSingularDualPlural
Nominativebhartṛśokābhipīḍitā bhartṛśokābhipīḍite bhartṛśokābhipīḍitāḥ
Vocativebhartṛśokābhipīḍite bhartṛśokābhipīḍite bhartṛśokābhipīḍitāḥ
Accusativebhartṛśokābhipīḍitām bhartṛśokābhipīḍite bhartṛśokābhipīḍitāḥ
Instrumentalbhartṛśokābhipīḍitayā bhartṛśokābhipīḍitābhyām bhartṛśokābhipīḍitābhiḥ
Dativebhartṛśokābhipīḍitāyai bhartṛśokābhipīḍitābhyām bhartṛśokābhipīḍitābhyaḥ
Ablativebhartṛśokābhipīḍitāyāḥ bhartṛśokābhipīḍitābhyām bhartṛśokābhipīḍitābhyaḥ
Genitivebhartṛśokābhipīḍitāyāḥ bhartṛśokābhipīḍitayoḥ bhartṛśokābhipīḍitānām
Locativebhartṛśokābhipīḍitāyām bhartṛśokābhipīḍitayoḥ bhartṛśokābhipīḍitāsu

Adverb -bhartṛśokābhipīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria