सुबन्तावली ?भर्तृशोकाभिपीडिता

Roma

स्त्रीएकद्विबहु
प्रथमाभर्तृशोकाभिपीडिता भर्तृशोकाभिपीडिते भर्तृशोकाभिपीडिताः
सम्बोधनम्भर्तृशोकाभिपीडिते भर्तृशोकाभिपीडिते भर्तृशोकाभिपीडिताः
द्वितीयाभर्तृशोकाभिपीडिताम् भर्तृशोकाभिपीडिते भर्तृशोकाभिपीडिताः
तृतीयाभर्तृशोकाभिपीडितया भर्तृशोकाभिपीडिताभ्याम् भर्तृशोकाभिपीडिताभिः
चतुर्थीभर्तृशोकाभिपीडितायै भर्तृशोकाभिपीडिताभ्याम् भर्तृशोकाभिपीडिताभ्यः
पञ्चमीभर्तृशोकाभिपीडितायाः भर्तृशोकाभिपीडिताभ्याम् भर्तृशोकाभिपीडिताभ्यः
षष्ठीभर्तृशोकाभिपीडितायाः भर्तृशोकाभिपीडितयोः भर्तृशोकाभिपीडितानाम्
सप्तमीभर्तृशोकाभिपीडितायाम् भर्तृशोकाभिपीडितयोः भर्तृशोकाभिपीडितासु

अव्यय ॰भर्तृशोकाभिपीडितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria