Declension table of ?bhartṛdarśanakāṅkṣā

Deva

FeminineSingularDualPlural
Nominativebhartṛdarśanakāṅkṣā bhartṛdarśanakāṅkṣe bhartṛdarśanakāṅkṣāḥ
Vocativebhartṛdarśanakāṅkṣe bhartṛdarśanakāṅkṣe bhartṛdarśanakāṅkṣāḥ
Accusativebhartṛdarśanakāṅkṣām bhartṛdarśanakāṅkṣe bhartṛdarśanakāṅkṣāḥ
Instrumentalbhartṛdarśanakāṅkṣayā bhartṛdarśanakāṅkṣābhyām bhartṛdarśanakāṅkṣābhiḥ
Dativebhartṛdarśanakāṅkṣāyai bhartṛdarśanakāṅkṣābhyām bhartṛdarśanakāṅkṣābhyaḥ
Ablativebhartṛdarśanakāṅkṣāyāḥ bhartṛdarśanakāṅkṣābhyām bhartṛdarśanakāṅkṣābhyaḥ
Genitivebhartṛdarśanakāṅkṣāyāḥ bhartṛdarśanakāṅkṣayoḥ bhartṛdarśanakāṅkṣāṇām
Locativebhartṛdarśanakāṅkṣāyām bhartṛdarśanakāṅkṣayoḥ bhartṛdarśanakāṅkṣāsu

Adverb -bhartṛdarśanakāṅkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria